Original

भीष्म उवाच ।स्ववृत्तिमभिपन्नाय लिङ्गिने वेतराय वा ।देयमाहुर्महाराज उभावेतौ तपस्विनौ ॥ २ ॥

Segmented

भीष्म उवाच स्व-वृत्तिम् अभिपन्नाय लिङ्गिने वा इतरस्मै वा देयम् आहुः महा-राज उभौ एतौ तपस्विनौ

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्व स्व pos=a,comp=y
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
अभिपन्नाय अभिपद् pos=va,g=m,c=4,n=s,f=part
लिङ्गिने लिङ्गिन् pos=a,g=m,c=4,n=s
वा वा pos=i
इतरस्मै इतर pos=n,g=m,c=4,n=s
वा वा pos=i
देयम् देय pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
उभौ उभ् pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
तपस्विनौ तपस्विन् pos=n,g=m,c=1,n=d