Original

भीष्म उवाच ।अहिंसा सत्यमक्रोध आनृशंस्यं दमस्तथा ।आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम् ॥ १९ ॥

Segmented

भीष्म उवाच अहिंसा सत्यम् अक्रोध आनृशंस्यम् दमः तथा आर्जवम् च एव राज-इन्द्र निश्चितम् धर्म-लक्षणम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहिंसा अहिंसा pos=n,g=f,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
अक्रोध अक्रोध pos=n,g=m,c=1,n=s
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=1,n=s
दमः दम pos=n,g=m,c=1,n=s
तथा तथा pos=i
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
निश्चितम् निश्चि pos=va,g=n,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s