Original

युधिष्ठिर उवाच ।अनेकान्तं बहुद्वारं धर्ममाहुर्मनीषिणः ।किं निश्चितं भवेत्तत्र तन्मे ब्रूहि पितामह ॥ १८ ॥

Segmented

युधिष्ठिर उवाच अनेकान्तम् बहु-द्वारम् धर्मम् आहुः मनीषिणः किम् निश्चितम् भवेत् तत्र तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनेकान्तम् अनेकान्त pos=a,g=m,c=2,n=s
बहु बहु pos=a,comp=y
द्वारम् द्वार pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
किम् pos=n,g=n,c=1,n=s
निश्चितम् निश्चि pos=va,g=n,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तत्र तत्र pos=i
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s