Original

भीष्म उवाच ।आदिष्टिनो ये राजेन्द्र ब्राह्मणा वेदपारगाः ।भुञ्जते ब्रह्मकामाय व्रतलुप्ता भवन्ति ते ॥ १७ ॥

Segmented

भीष्म उवाच आदिष्टिनो ये राज-इन्द्र ब्राह्मणा वेदपारगाः भुञ्जते ब्रह्म-कामाय व्रत-लुप्ताः भवन्ति ते

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आदिष्टिनो आदिष्टिन् pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
वेदपारगाः वेदपारग pos=n,g=m,c=1,n=p
भुञ्जते भुज् pos=v,p=3,n=s,l=lat
ब्रह्म ब्रह्मन् pos=n,comp=y
कामाय काम pos=n,g=m,c=4,n=s
व्रत व्रत pos=n,comp=y
लुप्ताः लुप् pos=va,g=m,c=1,n=p,f=part
भवन्ति भू pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p