Original

युधिष्ठिर उवाच ।यदिदं ब्राह्मणा लोके व्रतिनो भुञ्जते हविः ।भुक्तं ब्राह्मणकामाय कथं तत्सुकृतं भवेत् ॥ १६ ॥

Segmented

युधिष्ठिर उवाच यद् इदम् ब्राह्मणा लोके व्रतिनो भुञ्जते हविः भुक्तम् ब्राह्मण-कामाय कथम् तत् सुकृतम् भवेत्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
व्रतिनो व्रतिन् pos=a,g=m,c=1,n=p
भुञ्जते भुज् pos=v,p=3,n=p,l=lat
हविः हविस् pos=n,g=n,c=2,n=s
भुक्तम् भुज् pos=va,g=n,c=1,n=s,f=part
ब्राह्मण ब्राह्मण pos=n,comp=y
कामाय काम pos=n,g=m,c=4,n=s
कथम् कथम् pos=i
तत् तद् pos=n,g=n,c=1,n=s
सुकृतम् सुकृत pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin