Original

भीष्म उवाच ।इत्युक्त्वा ते जग्मुराशु चत्वारोऽमिततेजसः ।पृथिवी काश्यपोऽग्निश्च प्रकृष्टायुश्च भार्गवः ॥ १५ ॥

Segmented

भीष्म उवाच इति उक्त्वा ते जग्मुः आशु चत्वारो अमित-तेजसः पृथिवी काश्यपो अग्निः च प्रकृः-आयुः च भार्गवः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्त्वा वच् pos=vi
ते तद् pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
आशु आशु pos=i
चत्वारो चतुर् pos=n,g=m,c=1,n=p
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=1,n=p
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
काश्यपो काश्यप pos=n,g=m,c=1,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
pos=i
प्रकृः प्रकृष् pos=va,comp=y,f=part
आयुः आयुस् pos=n,g=m,c=1,n=s
pos=i
भार्गवः भार्गव pos=n,g=m,c=1,n=s