Original

मार्कण्डेय उवाच ।अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।नाभिजानामि यद्यस्य सत्यस्यार्धमवाप्नुयात् ॥ १४ ॥

Segmented

मार्कण्डेय उवाच अश्वमेध-सहस्रम् च सत्यम् च तुलया धृतम् न अभिजानामि यदि अस्य सत्यस्य अर्धम् अवाप्नुयात्

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अश्वमेध अश्वमेध pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
तुलया तुला pos=n,g=f,c=3,n=s
धृतम् धृ pos=va,g=n,c=1,n=s,f=part
pos=i
अभिजानामि अभिज्ञा pos=v,p=1,n=s,l=lat
यदि यदि pos=i
अस्य इदम् pos=n,g=n,c=6,n=s
सत्यस्य सत्य pos=n,g=n,c=6,n=s
अर्धम् अर्ध pos=n,g=n,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin