Original

काश्यप उवाच ।सर्वे च वेदाः सह षड्भिरङ्गैः सांख्यं पुराणं च कुले च जन्म ।नैतानि सर्वाणि गतिर्भवन्ति शीलव्यपेतस्य नरस्य राजन् ॥ १२ ॥

Segmented

काश्यप उवाच सर्वे च वेदाः सह षड्भिः अङ्गैः सांख्यम् पुराणम् च कुले च जन्म न एतानि सर्वाणि गतिः भवन्ति शील-व्यपेतस्य नरस्य राजन्

Analysis

Word Lemma Parse
काश्यप काश्यप pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
वेदाः वेद pos=n,g=m,c=1,n=p
सह सह pos=i
षड्भिः षष् pos=n,g=n,c=3,n=p
अङ्गैः अङ्ग pos=n,g=n,c=3,n=p
सांख्यम् सांख्य pos=n,g=n,c=1,n=s
पुराणम् पुराण pos=a,g=n,c=1,n=s
pos=i
कुले कुल pos=n,g=n,c=7,n=s
pos=i
जन्म जन्मन् pos=n,g=n,c=1,n=s
pos=i
एतानि एतद् pos=n,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
गतिः गति pos=n,g=f,c=1,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
शील शील pos=n,comp=y
व्यपेतस्य व्यपे pos=va,g=m,c=6,n=s,f=part
नरस्य नर pos=n,g=m,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s