Original

पृथिव्युवाच ।यथा महार्णवे क्षिप्तः क्षिप्रं लोष्टो विनश्यति ।तथा दुश्चरितं सर्वं त्रय्यावृत्त्या विनश्यति ॥ ११ ॥

Segmented

पृथिवी उवाच यथा महा-अर्णवे क्षिप्तः क्षिप्रम् लोष्टो विनश्यति तथा दुश्चरितम् सर्वम् त्रयी-आवृत्त्या विनश्यति

Analysis

Word Lemma Parse
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
महा महत् pos=a,comp=y
अर्णवे अर्णव pos=n,g=m,c=7,n=s
क्षिप्तः क्षिप् pos=va,g=m,c=1,n=s,f=part
क्षिप्रम् क्षिप्रम् pos=i
लोष्टो लोष्ट pos=n,g=m,c=1,n=s
विनश्यति विनश् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
दुश्चरितम् दुश्चरित pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
त्रयी त्रयी pos=n,comp=y
आवृत्त्या आवृत्ति pos=n,g=f,c=3,n=s
विनश्यति विनश् pos=v,p=3,n=s,l=lat