Original

तत्रेदं शृणु मे पार्थ चतुर्णां तेजसां मतम् ।पृथिव्याः काश्यपस्याग्नेर्मार्कण्डेयस्य चैव हि ॥ १० ॥

Segmented

तत्र इदम् शृणु मे पार्थ चतुर्णाम् तेजसाम् मतम् पृथिव्याः काश्यपस्य अग्नेः मार्कण्डेयस्य च एव हि

Analysis

Word Lemma Parse
तत्र तत्र pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
चतुर्णाम् चतुर् pos=n,g=n,c=6,n=p
तेजसाम् तेजस् pos=n,g=n,c=6,n=p
मतम् मत pos=n,g=n,c=2,n=s
पृथिव्याः पृथिवी pos=n,g=f,c=6,n=s
काश्यपस्य काश्यप pos=n,g=m,c=6,n=s
अग्नेः अग्नि pos=n,g=m,c=6,n=s
मार्कण्डेयस्य मार्कण्डेय pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
हि हि pos=i