Original

एतत्ते कथितं पुत्र मयाख्यानमनुत्तमम् ।यथा हि विजितो मृत्युर्गृहस्थेन पुराभवत् ॥ ९३ ॥

Segmented

एतत् ते कथितम् पुत्र मया आख्यानम् अनुत्तमम् यथा हि विजितो मृत्युः गृहस्थेन पुरा भवत्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
पुत्र पुत्र pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
आख्यानम् आख्यान pos=n,g=n,c=1,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s
यथा यथा pos=i
हि हि pos=i
विजितो विजि pos=va,g=m,c=1,n=s,f=part
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
गृहस्थेन गृहस्थ pos=n,g=m,c=3,n=s
पुरा पुरा pos=i
भवत् भू pos=v,p=3,n=s,l=lan