Original

यदेतद्यादृशं चैतद्यथा चैतत्प्रवर्तितम् ।निखिलेन महाप्राज्ञ भवानेतद्ब्रवीतु मे ॥ ९ ॥

Segmented

यद् एतद् यादृशम् च एतत् यथा च एतत् प्रवर्तितम् निखिलेन महा-प्राज्ञैः भवान् एतद् ब्रवीतु मे

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
यादृशम् यादृश pos=a,g=n,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
यथा यथा pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
प्रवर्तितम् प्रवर्तय् pos=va,g=n,c=1,n=s,f=part
निखिलेन निखिलेन pos=i
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीतु ब्रू pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s