Original

गह्वरं प्रतिभात्येतन्मम चिन्तयतोऽनिशम् ।निःसंदेहमिदं सर्वं पितामह यथा श्रुतिः ॥ ८ ॥

Segmented

गह्वरम् प्रतिभाति एतत् मे चिन्तयतो ऽनिशम् निःसंदेहम् इदम् सर्वम् पितामह यथा श्रुतिः

Analysis

Word Lemma Parse
गह्वरम् गह्वर pos=n,g=n,c=1,n=s
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
एतत् एतद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
चिन्तयतो चिन्तय् pos=va,g=m,c=6,n=s,f=part
ऽनिशम् अनिशम् pos=i
निःसंदेहम् निःसंदेह pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
पितामह पितामह pos=n,g=m,c=8,n=s
यथा यथा pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s