Original

अनृताः स्त्रिय इत्येवं सूत्रकारो व्यवस्यति ।यदानृताः स्त्रियस्तात सहधर्मः कुतः स्मृतः ॥ ६ ॥

Segmented

अनृताः स्त्रिय इति एवम् सूत्र-कारः व्यवस्यति यदा अनृत स्त्रियः तात सहधर्मः कुतः स्मृतः

Analysis

Word Lemma Parse
अनृताः अनृत pos=a,g=f,c=1,n=p
स्त्रिय स्त्री pos=n,g=f,c=1,n=p
इति इति pos=i
एवम् एवम् pos=i
सूत्र सूत्र pos=n,comp=y
कारः कार pos=n,g=m,c=1,n=s
व्यवस्यति व्यवसा pos=v,p=3,n=s,l=lat
यदा यदा pos=i
अनृत अनृत pos=a,g=f,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
सहधर्मः सहधर्म pos=n,g=m,c=1,n=s
कुतः कुतस् pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part