Original

नानाकर्मफलोपेता नानाकर्मनिवासिनः ।नानानिरयनिष्ठान्ता मानुषा बहवो यदा ॥ ५ ॥

Segmented

नाना कर्म-फल-उपेताः नाना कर्म-निवासिनः नाना निरय-निष्ठा-अन्ताः मानुषा बहवो यदा

Analysis

Word Lemma Parse
नाना नाना pos=i
कर्म कर्मन् pos=n,comp=y
फल फल pos=n,comp=y
उपेताः उपे pos=va,g=m,c=1,n=p,f=part
नाना नाना pos=i
कर्म कर्मन् pos=n,comp=y
निवासिनः निवासिन् pos=a,g=m,c=1,n=p
नाना नाना pos=i
निरय निरय pos=n,comp=y
निष्ठा निष्ठा pos=n,comp=y
अन्ताः अन्त pos=n,g=m,c=1,n=p
मानुषा मानुष pos=n,g=m,c=1,n=p
बहवो बहु pos=a,g=m,c=1,n=p
यदा यदा pos=i