Original

स्वर्गे मृतानां भवति सहधर्मः पितामह ।पूर्वमेकस्तु म्रियते क्व चैकस्तिष्ठते वद ॥ ४ ॥

Segmented

स्वर्गे मृतानाम् भवति सहधर्मः पितामह पूर्वम् एकः तु म्रियते क्व च एकः तिष्ठते वद

Analysis

Word Lemma Parse
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
मृतानाम् मृ pos=va,g=m,c=6,n=p,f=part
भवति भू pos=v,p=3,n=s,l=lat
सहधर्मः सहधर्म pos=n,g=m,c=1,n=s
पितामह पितामह pos=n,g=m,c=8,n=s
पूर्वम् पूर्वम् pos=i
एकः एक pos=n,g=m,c=1,n=s
तु तु pos=i
म्रियते मृ pos=v,p=3,n=s,l=lat
क्व क्व pos=i
pos=i
एकः एक pos=n,g=m,c=1,n=s
तिष्ठते स्था pos=v,p=3,n=s,l=lat
वद वद् pos=v,p=2,n=s,l=lot