Original

संदेहः सुमहानेष विरुद्ध इति मे मतिः ।इह यः सहधर्मो वै प्रेत्यायं विहितः क्व नु ॥ ३ ॥

Segmented

संदेहः सु महान् एष विरुद्ध इति मे मतिः इह यः सहधर्मो वै प्रेत्य अयम् विहितः क्व नु

Analysis

Word Lemma Parse
संदेहः संदेह pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
विरुद्ध विरुध् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
इह इह pos=i
यः यद् pos=n,g=m,c=1,n=s
सहधर्मो सहधर्म pos=n,g=m,c=1,n=s
वै वै pos=i
प्रेत्य प्रे pos=vi
अयम् इदम् pos=n,g=m,c=1,n=s
विहितः विधा pos=va,g=m,c=1,n=s,f=part
क्व क्व pos=i
नु नु pos=i