Original

तां दृष्ट्वा विनिवृत्तस्त्वं ततः पाणिं ग्रहीष्यसि ।यद्येष समयः सत्यः साध्यतां तत्र गम्यताम् ॥ २५ ॥

Segmented

ताम् दृष्ट्वा विनिवृत्तः त्वम् ततः पाणिम् ग्रहीष्यसि यदि एष समयः सत्यः साध्यताम् तत्र गम्यताम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
विनिवृत्तः विनिवृत् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
ततः ततस् pos=i
पाणिम् पाणि pos=n,g=m,c=2,n=s
ग्रहीष्यसि ग्रह् pos=v,p=2,n=s,l=lrt
यदि यदि pos=i
एष एतद् pos=n,g=m,c=1,n=s
समयः समय pos=n,g=m,c=1,n=s
सत्यः सत्य pos=a,g=m,c=1,n=s
साध्यताम् साधय् pos=v,p=3,n=s,l=lot
तत्र तत्र pos=i
गम्यताम् गम् pos=v,p=3,n=s,l=lot