Original

ततो नीलं वनोद्देशं द्रक्ष्यसे मेघसंनिभम् ।रमणीयं मनोग्राहि तत्र द्रक्ष्यसि वै स्त्रियम् ॥ २३ ॥

Segmented

ततो नीलम् वन-उद्देशम् द्रक्ष्यसे मेघ-संनिभम् रमणीयम् मनोग्राहि तत्र द्रक्ष्यसि वै स्त्रियम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
नीलम् नील pos=a,g=m,c=2,n=s
वन वन pos=n,comp=y
उद्देशम् उद्देश pos=n,g=m,c=2,n=s
द्रक्ष्यसे दृश् pos=v,p=2,n=s,l=lrt
मेघ मेघ pos=n,comp=y
संनिभम् संनिभ pos=a,g=m,c=2,n=s
रमणीयम् रमणीय pos=a,g=n,c=2,n=s
मनोग्राहि मनोग्राहिन् pos=a,g=n,c=2,n=s
तत्र तत्र pos=i
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
वै वै pos=i
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s