Original

सर्वे देवमुपासन्ते रूपिणः किल तत्र ह ।तदतिक्रम्य भवनं त्वया यातव्यमेव हि ॥ २२ ॥

Segmented

सर्वे देवम् उपासन्ते रूपिणः किल तत्र ह तद् अतिक्रम्य भवनम् त्वया यातव्यम् एव हि

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
देवम् देव pos=n,g=m,c=2,n=s
उपासन्ते उपास् pos=v,p=3,n=p,l=lat
रूपिणः रूपिन् pos=a,g=m,c=1,n=p
किल किल pos=i
तत्र तत्र pos=i
pos=i
तद् तद् pos=n,g=n,c=2,n=s
अतिक्रम्य अतिक्रम् pos=vi
भवनम् भवन pos=n,g=n,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
यातव्यम् या pos=va,g=n,c=1,n=s,f=krtya
एव एव pos=i
हि हि pos=i