Original

तत्र कूपो महान्पार्श्वे देवस्योत्तरतस्तथा ।ऋतवः कालरात्रिश्च ये दिव्या ये च मानुषाः ॥ २१ ॥

Segmented

तत्र कूपो महान् पार्श्वे देवस्य उत्तरतस् तथा ऋतवः कालरात्रिः च ये दिव्या ये च मानुषाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
कूपो कूप pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
देवस्य देव pos=n,g=m,c=6,n=s
उत्तरतस् उत्तरतस् pos=i
तथा तथा pos=i
ऋतवः ऋतु pos=n,g=m,c=1,n=p
कालरात्रिः कालरात्रि pos=n,g=f,c=1,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
दिव्या दिव्य pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
मानुषाः मानुष pos=a,g=m,c=1,n=p