Original

तत्र देव्या तपस्तप्तं शंकरार्थं सुदुश्चरम् ।अतस्तदिष्टं देवस्य तथोमाया इति श्रुतिः ॥ २० ॥

Segmented

तत्र देव्या तपः तप्तम् शङ्कर-अर्थम् सु दुश्चरम् अतस् तत् इष्टम् देवस्य तथा उमायाः इति श्रुतिः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
देव्या देवी pos=n,g=f,c=3,n=s
तपः तपस् pos=n,g=n,c=1,n=s
तप्तम् तप् pos=va,g=n,c=1,n=s,f=part
शङ्कर शंकर pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सु सु pos=i
दुश्चरम् दुश्चर pos=a,g=n,c=1,n=s
अतस् अतस् pos=i
तत् तद् pos=n,g=n,c=1,n=s
इष्टम् इष् pos=va,g=n,c=1,n=s,f=part
देवस्य देव pos=n,g=m,c=6,n=s
तथा तथा pos=i
उमायाः उमा pos=n,g=f,c=6,n=s
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s