Original

आर्ष एष भवेद्धर्मः प्राजापत्योऽथ वासुरः ।यदेतत्सहधर्मेति पूर्वमुक्तं महर्षिभिः ॥ २ ॥

Segmented

आर्ष एष भवेद् धर्मः प्राजापत्यो ऽथ वा आसुरः यद् एतत् सहधर्म-इति पूर्वम् उक्तम् महा-ऋषिभिः

Analysis

Word Lemma Parse
आर्ष आर्ष pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
धर्मः धर्म pos=n,g=m,c=1,n=s
प्राजापत्यो प्राजापत्य pos=a,g=m,c=1,n=s
ऽथ अथ pos=i
वा वा pos=i
आसुरः आसुर pos=a,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
सहधर्म सहधर्म pos=n,comp=y
इति इति pos=i
पूर्वम् पूर्वम् pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p