Original

इष्टं किल गिरौ स्थानं तद्दिव्यमनुशुश्रुम ।नित्यं संनिहितो देवस्तथा पारिषदाः शुभाः ॥ १९ ॥

Segmented

इष्टम् किल गिरौ स्थानम् तद् दिव्यम् अनुशुश्रुम नित्यम् संनिहितो देवः तथा पारिषदाः शुभाः

Analysis

Word Lemma Parse
इष्टम् इष् pos=va,g=n,c=2,n=s,f=part
किल किल pos=i
गिरौ गिरि pos=n,g=m,c=7,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
अनुशुश्रुम अनुश्रु pos=v,p=1,n=p,l=lit
नित्यम् नित्यम् pos=i
संनिहितो संनिधा pos=va,g=m,c=1,n=s,f=part
देवः देव pos=n,g=m,c=1,n=s
तथा तथा pos=i
पारिषदाः पारिषद pos=n,g=m,c=1,n=p
शुभाः शुभ pos=a,g=m,c=1,n=p