Original

वदान्य उवाच ।धनदं समतिक्रम्य हिमवन्तं तथैव च ।रुद्रस्यायतनं दृष्ट्वा सिद्धचारणसेवितम् ॥ १६ ॥

Segmented

वदान्य उवाच धनदम् समतिक्रम्य हिमवन्तम् तथा एव च रुद्रस्य आयतनम् दृष्ट्वा सिद्ध-चारण-सेवितम्

Analysis

Word Lemma Parse
वदान्य वदान्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धनदम् धनद pos=n,g=m,c=2,n=s
समतिक्रम्य समतिक्रम् pos=vi
हिमवन्तम् हिमवन्त् pos=n,g=m,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
रुद्रस्य रुद्र pos=n,g=m,c=6,n=s
आयतनम् आयतन pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
सिद्ध सिद्ध pos=n,comp=y
चारण चारण pos=n,comp=y
सेवितम् सेव् pos=va,g=n,c=2,n=s,f=part