Original

ऋषिस्तमाह देया मे सुता तुभ्यं शृणुष्व मे ।गच्छ तावद्दिशं पुण्यामुत्तरां द्रक्ष्यसे ततः ॥ १४ ॥

Segmented

ऋषिः तम् आह देया मे सुता तुभ्यम् शृणुष्व मे गच्छ तावद् दिशम् पुण्याम् उत्तराम् द्रक्ष्यसे ततः

Analysis

Word Lemma Parse
ऋषिः ऋषि pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
देया दा pos=va,g=f,c=1,n=s,f=krtya
मे मद् pos=n,g=,c=6,n=s
सुता सुता pos=n,g=f,c=1,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
तावद् तावत् pos=i
दिशम् दिश् pos=n,g=f,c=2,n=s
पुण्याम् पुण्य pos=a,g=f,c=2,n=s
उत्तराम् उत्तर pos=a,g=f,c=2,n=s
द्रक्ष्यसे दृश् pos=v,p=2,n=s,l=lrt
ततः ततस् pos=i