Original

सा तस्य दृष्ट्वैव मनो जहार शुभलोचना ।वनराजी यथा चित्रा वसन्ते कुसुमाचिता ॥ १३ ॥

Segmented

सा तस्य दृष्ट्वा एव मनो जहार शुभ-लोचना वन-राजिः यथा चित्रा वसन्ते कुसुम-आचिता

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
दृष्ट्वा दृश् pos=vi
एव एव pos=i
मनो मनस् pos=n,g=n,c=2,n=s
जहार हृ pos=v,p=3,n=s,l=lit
शुभ शुभ pos=a,comp=y
लोचना लोचन pos=n,g=f,c=1,n=s
वन वन pos=n,comp=y
राजिः राजी pos=n,g=f,c=1,n=s
यथा यथा pos=i
चित्रा चित्र pos=a,g=f,c=1,n=s
वसन्ते वसन्त pos=n,g=m,c=7,n=s
कुसुम कुसुम pos=n,comp=y
आचिता आचि pos=va,g=f,c=1,n=s,f=part