Original

युधिष्ठिर उवाच ।यदिदं सहधर्मेति प्रोच्यते भरतर्षभ ।पाणिग्रहणकाले तु स्त्रीणामेतत्कथं स्मृतम् ॥ १ ॥

Segmented

युधिष्ठिर उवाच यद् इदम् सहधर्म-इति प्रोच्यते भरत-ऋषभ पाणिग्रहण-काले तु स्त्रीणाम् एतत् कथम् स्मृतम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
सहधर्म सहधर्म pos=n,comp=y
इति इति pos=i
प्रोच्यते प्रवच् pos=v,p=3,n=s,l=lat
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
पाणिग्रहण पाणिग्रहण pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
एतत् एतद् pos=n,g=n,c=1,n=s
कथम् कथम् pos=i
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part