Original

घृतं माल्यं च गन्धांश्च क्षौमाणि च युधिष्ठिरः ।चन्दनागरुमुख्यानि तथा कालागरूणि च ॥ ७ ॥

Segmented

घृतम् माल्यम् च गन्धान् च क्षौमाणि च युधिष्ठिरः चन्दन-अगरु-मुख्यानि तथा काल-अगरु च

Analysis

Word Lemma Parse
घृतम् घृत pos=n,g=n,c=2,n=s
माल्यम् माल्य pos=n,g=n,c=2,n=s
pos=i
गन्धान् गन्ध pos=n,g=m,c=2,n=p
pos=i
क्षौमाणि क्षौम pos=n,g=n,c=2,n=p
pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
चन्दन चन्दन pos=n,comp=y
अगरु अगरु pos=n,comp=y
मुख्यानि मुख्य pos=a,g=n,c=2,n=p
तथा तथा pos=i
काल काल pos=a,comp=y
अगरु अगरु pos=n,g=n,c=2,n=p
pos=i