Original

स निर्ययौ गजपुराद्याजकैः परिवारितः ।दृष्ट्वा निवृत्तमादित्यं प्रवृत्तं चोत्तरायणम् ॥ ६ ॥

Segmented

स निर्ययौ गजपुराद् याजकैः परिवारितः दृष्ट्वा निवृत्तम् आदित्यम् प्रवृत्तम् च उत्तरायणम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
निर्ययौ निर्या pos=v,p=3,n=s,l=lit
गजपुराद् गजपुर pos=n,g=n,c=5,n=s
याजकैः याजक pos=n,g=m,c=3,n=p
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part
दृष्ट्वा दृश् pos=vi
निवृत्तम् निवृत् pos=va,g=m,c=2,n=s,f=part
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
प्रवृत्तम् प्रवृत् pos=va,g=n,c=2,n=s,f=part
pos=i
उत्तरायणम् उत्तरायण pos=n,g=n,c=2,n=s