Original

उषित्वा शर्वरीः श्रीमान्पञ्चाशन्नगरोत्तमे ।समयं कौरवाग्र्यस्य सस्मार पुरुषर्षभः ॥ ५ ॥

Segmented

उषित्वा शर्वरीः श्रीमान् पञ्चाशत् नगर-उत्तमे समयम् कौरव-अग्र्यस्य सस्मार पुरुष-ऋषभः

Analysis

Word Lemma Parse
उषित्वा वस् pos=vi
शर्वरीः शर्वरी pos=n,g=f,c=2,n=p
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
पञ्चाशत् पञ्चाशत् pos=n,g=f,c=1,n=s
नगर नगर pos=n,comp=y
उत्तमे उत्तम pos=a,g=n,c=7,n=s
समयम् समय pos=n,g=m,c=2,n=s
कौरव कौरव pos=n,comp=y
अग्र्यस्य अग्र्य pos=a,g=m,c=6,n=s
सस्मार स्मृ pos=v,p=3,n=s,l=lit
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s