Original

आनृशंस्यपरैर्भाव्यं सदैव नियतात्मभिः ।ब्रह्मण्यैर्धर्मशीलैश्च तपोनीत्यैश्च भारत ॥ ४८ ॥

Segmented

आनृशंस्य-परैः भाव्यम् सदा एव नियमित-आत्मभिः ब्रह्मण्यैः धर्म-शीलैः च तपोनीत्यैश्च

Analysis

Word Lemma Parse
आनृशंस्य आनृशंस्य pos=n,comp=y
परैः पर pos=n,g=m,c=3,n=p
भाव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
सदा सदा pos=i
एव एव pos=i
नियमित नियम् pos=va,comp=y,f=part
आत्मभिः आत्मन् pos=n,g=m,c=3,n=p
ब्रह्मण्यैः ब्रह्मण्य pos=a,g=m,c=3,n=p
धर्म धर्म pos=n,comp=y
शीलैः शील pos=n,g=m,c=3,n=p
pos=i
तपोनीत्यैश्च भारत pos=n,g=m,c=8,n=s