Original

वासुदेव उवाच ।अनुजानामि भीष्म त्वां वसूनाप्नुहि पार्थिव ।न तेऽस्ति वृजिनं किंचिन्मया दृष्टं महाद्युते ॥ ४४ ॥

Segmented

वासुदेव उवाच अनुजानामि भीष्म त्वाम् वसून् आप्नुहि पार्थिव न ते ऽस्ति वृजिनम् किंचिद् मया दृष्टम् महा-द्युति

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनुजानामि अनुज्ञा pos=v,p=1,n=s,l=lat
भीष्म भीष्म pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
वसून् वसु pos=n,g=m,c=2,n=p
आप्नुहि आप् pos=v,p=2,n=s,l=lot
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
वृजिनम् वृजिन pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s