Original

त्वां च जानाम्यहं वीर पुराणमृषिसत्तमम् ।नरेण सहितं देवं बदर्यां सुचिरोषितम् ॥ ४२ ॥

Segmented

त्वाम् च जानामि अहम् वीर पुराणम् ऋषि-सत्तमम् नरेण सहितम् देवम् बदर्याम् सु चिर-उषितम्

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
जानामि ज्ञा pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
पुराणम् पुराण pos=a,g=m,c=2,n=s
ऋषि ऋषि pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
नरेण नर pos=n,g=m,c=3,n=s
सहितम् सहित pos=a,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
बदर्याम् बदरी pos=n,g=f,c=7,n=s
सु सु pos=i
चिर चिर pos=a,comp=y
उषितम् वस् pos=va,g=m,c=2,n=s,f=part