Original

न च मे तद्वचो मूढः कृतवान्स सुमन्दधीः ।घातयित्वेह पृथिवीं ततः स निधनं गतः ॥ ४१ ॥

Segmented

न च मे तद् वचो मूढः कृतवान् स सु मन्द-धीः घातयित्वा इह पृथिवीम् ततः स निधनम् गतः

Analysis

Word Lemma Parse
pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
मूढः मुह् pos=va,g=m,c=1,n=s,f=part
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
सु सु pos=i
मन्द मन्द pos=a,comp=y
धीः धी pos=n,g=m,c=1,n=s
घातयित्वा घातय् pos=vi
इह इह pos=i
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part