Original

वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः ।संधानस्य परः कालस्तवेति च पुनः पुनः ॥ ४० ॥

Segmented

वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः संधानस्य परः कालः ते इति च पुनः पुनः

Analysis

Word Lemma Parse
वासुदेवेन वासुदेव pos=n,g=m,c=3,n=s
तीर्थेन तीर्थ pos=n,g=n,c=3,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
संशाम्य संशामय् pos=vi
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
संधानस्य संधान pos=n,g=n,c=6,n=s
परः पर pos=n,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
इति इति pos=i
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i