Original

द्विजेभ्यो बलमुख्येभ्यो नैगमेभ्यश्च सर्वशः ।प्रतिगृह्याशिषो मुख्यास्तदा धर्मभृतां वरः ॥ ४ ॥

Segmented

द्विजेभ्यो बल-मुख्येभ्यः नैगमेभ्यः च सर्वशः प्रतिगृह्य आशिषः मुख्याः तदा धर्म-भृताम् वरः

Analysis

Word Lemma Parse
द्विजेभ्यो द्विज pos=n,g=m,c=5,n=p
बल बल pos=n,comp=y
मुख्येभ्यः मुख्य pos=a,g=m,c=5,n=p
नैगमेभ्यः नैगम pos=n,g=m,c=5,n=p
pos=i
सर्वशः सर्वशस् pos=i
प्रतिगृह्य प्रतिग्रह् pos=vi
आशिषः आशिस् pos=n,g=f,c=2,n=p
मुख्याः मुख्य pos=a,g=f,c=2,n=p
तदा तदा pos=i
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s