Original

उक्तवानस्मि दुर्बुद्धिं मन्दं दुर्योधनं पुरा ।यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः ॥ ३९ ॥

Segmented

उक्तवान् अस्मि दुर्बुद्धिम् मन्दम् दुर्योधनम् पुरा यतः कृष्णः ततस् धर्मो यतो धर्मः ततस् जयः

Analysis

Word Lemma Parse
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
दुर्बुद्धिम् दुर्बुद्धि pos=a,g=m,c=2,n=s
मन्दम् मन्द pos=a,g=m,c=2,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
पुरा पुरा pos=i
यतः यतस् pos=i
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
यतो यतस् pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
जयः जय pos=n,g=m,c=1,n=s