Original

अनुजानीहि मां कृष्ण वैकुण्ठ पुरुषोत्तम ।रक्ष्याश्च ते पाण्डवेया भवान्ह्येषां परायणम् ॥ ३८ ॥

Segmented

अनुजानीहि माम् कृष्ण वैकुण्ठ पुरुषोत्तम रक्ः च ते पाण्डवेया भवान् हि एषाम् परायणम्

Analysis

Word Lemma Parse
अनुजानीहि अनुज्ञा pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
वैकुण्ठ वैकुण्ठ pos=n,g=m,c=8,n=s
पुरुषोत्तम पुरुषोत्तम pos=n,g=m,c=8,n=s
रक्ः रक्ष् pos=va,g=m,c=1,n=p,f=krtya
pos=i
ते त्वद् pos=n,g=,c=6,n=s
पाण्डवेया पाण्डवेय pos=n,g=m,c=1,n=p
भवान् भवत् pos=a,g=m,c=1,n=s
हि हि pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
परायणम् परायण pos=n,g=n,c=1,n=s