Original

भगवन्देवदेवेश सुरासुरनमस्कृत ।त्रिविक्रम नमस्तेऽस्तु शङ्खचक्रगदाधर ॥ ३७ ॥

Segmented

भगवन् देवदेवेश सुर-असुर-नमस्कृतैः त्रिविक्रम नमः ते ऽस्तु शङ्ख-चक्र-गदा-धर

Analysis

Word Lemma Parse
भगवन् भगवत् pos=a,g=m,c=8,n=s
देवदेवेश देवदेवेश pos=n,g=m,c=8,n=s
सुर सुर pos=n,comp=y
असुर असुर pos=n,comp=y
नमस्कृतैः नमस्कृ pos=va,g=m,c=8,n=s,f=part
त्रिविक्रम त्रिविक्रम pos=n,g=m,c=8,n=s
नमः नमस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
शङ्ख शङ्ख pos=n,comp=y
चक्र चक्र pos=n,comp=y
गदा गदा pos=n,comp=y
धर धर pos=a,g=m,c=8,n=s