Original

वैशंपायन उवाच ।एतावदुक्त्वा वचनं धृतराष्ट्रं मनीषिणम् ।वासुदेवं महाबाहुमभ्यभाषत कौरवः ॥ ३६ ॥

Segmented

वैशंपायन उवाच एतावद् उक्त्वा वचनम् धृतराष्ट्रम् मनीषिणम् वासुदेवम् महा-बाहुम् अभ्यभाषत कौरवः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतावद् एतावत् pos=a,g=n,c=2,n=s
उक्त्वा वच् pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
मनीषिणम् मनीषिन् pos=a,g=m,c=2,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
कौरवः कौरव pos=n,g=m,c=1,n=s