Original

तव पुत्रा दुरात्मानः क्रोधलोभपरायणाः ।ईर्ष्याभिभूता दुर्वृत्तास्तान्न शोचितुमर्हसि ॥ ३५ ॥

Segmented

तव पुत्रा दुरात्मानः क्रोध-लोभ-परायणाः ईर्ष्या-अभिभूताः दुर्वृत्ताः तान् न शोचितुम् अर्हसि

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
दुरात्मानः दुरात्मन् pos=a,g=m,c=1,n=p
क्रोध क्रोध pos=n,comp=y
लोभ लोभ pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p
ईर्ष्या ईर्ष्या pos=n,comp=y
अभिभूताः अभिभू pos=va,g=m,c=1,n=p,f=part
दुर्वृत्ताः दुर्वृत्त pos=a,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
pos=i
शोचितुम् शुच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat