Original

धर्मराजो हि शुद्धात्मा निदेशे स्थास्यते तव ।आनृशंस्यपरं ह्येनं जानामि गुरुवत्सलम् ॥ ३४ ॥

Segmented

धर्मराजो हि शुद्ध-आत्मा निदेशे स्थास्यते तव आनृशंस्य-परम् हि एनम् जानामि गुरु-वत्सलम्

Analysis

Word Lemma Parse
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
हि हि pos=i
शुद्ध शुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
निदेशे निदेश pos=n,g=m,c=7,n=s
स्थास्यते स्था pos=v,p=3,n=s,l=lrt
तव त्वद् pos=n,g=,c=6,n=s
आनृशंस्य आनृशंस्य pos=n,comp=y
परम् पर pos=n,g=m,c=2,n=s
हि हि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
जानामि ज्ञा pos=v,p=1,n=s,l=lat
गुरु गुरु pos=n,comp=y
वत्सलम् वत्सल pos=a,g=m,c=2,n=s