Original

यथा पाण्डोः सुता राजंस्तथैव तव धर्मतः ।तान्पालय स्थितो धर्मे गुरुशुश्रूषणे रतान् ॥ ३३ ॥

Segmented

यथा पाण्डोः सुता राजन् तथा एव तव धर्मतः तान् पालय स्थितो धर्मे गुरु-शुश्रूषणे रतान्

Analysis

Word Lemma Parse
यथा यथा pos=i
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
सुता सुत pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
तथा तथा pos=i
एव एव pos=i
तव त्वद् pos=n,g=,c=6,n=s
धर्मतः धर्म pos=n,g=m,c=5,n=s
तान् तद् pos=n,g=m,c=2,n=p
पालय पालय् pos=v,p=2,n=s,l=lot
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
धर्मे धर्म pos=n,g=m,c=7,n=s
गुरु गुरु pos=n,comp=y
शुश्रूषणे शुश्रूषण pos=n,g=n,c=7,n=s
रतान् रम् pos=va,g=m,c=2,n=p,f=part