Original

न शोचितव्यं कौरव्य भवितव्यं हि तत्तथा ।श्रुतं देवरहस्यं ते कृष्णद्वैपायनादपि ॥ ३२ ॥

Segmented

न शोचितव्यम् कौरव्य भवितव्यम् हि तत् तथा श्रुतम् देव-रहस्यम् ते कृष्णद्वैपायनाद् अपि

Analysis

Word Lemma Parse
pos=i
शोचितव्यम् शुच् pos=va,g=n,c=1,n=s,f=krtya
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
भवितव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
देव देव pos=n,comp=y
रहस्यम् रहस्य pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कृष्णद्वैपायनाद् कृष्णद्वैपायन pos=n,g=m,c=5,n=s
अपि अपि pos=i