Original

राजन्विदितधर्मोऽसि सुनिर्णीतार्थसंशयः ।बहुश्रुता हि ते विप्रा बहवः पर्युपासिताः ॥ ३० ॥

Segmented

राजन् विदित-धर्मः ऽसि सु निर्णी-अर्थ-संशयः बहु-श्रुताः हि ते विप्रा बहवः पर्युपासिताः

Analysis

Word Lemma Parse
राजन् राजन् pos=n,g=m,c=8,n=s
विदित विद् pos=va,comp=y,f=part
धर्मः धर्म pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
सु सु pos=i
निर्णी निर्णी pos=va,comp=y,f=part
अर्थ अर्थ pos=n,comp=y
संशयः संशय pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
श्रुताः श्रुत pos=n,g=m,c=1,n=p
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p
विप्रा विप्र pos=n,g=m,c=1,n=p
बहवः बहु pos=a,g=m,c=1,n=p
पर्युपासिताः पर्युपास् pos=va,g=m,c=1,n=p,f=part