Original

सोऽभिषिक्तो महाप्राज्ञः प्राप्य राज्यं युधिष्ठिरः ।अवस्थाप्य नरश्रेष्ठः सर्वाः स्वप्रकृतीस्तदा ॥ ३ ॥

Segmented

सो ऽभिषिक्तो महा-प्राज्ञः प्राप्य राज्यम् युधिष्ठिरः अवस्थाप्य नर-श्रेष्ठः सर्वाः स्व-प्रकृतीः तदा

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभिषिक्तो अभिषिच् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
प्राप्य प्राप् pos=vi
राज्यम् राज्य pos=n,g=n,c=2,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
अवस्थाप्य अवस्थापय् pos=vi
नर नर pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
सर्वाः सर्व pos=n,g=f,c=2,n=p
स्व स्व pos=a,comp=y
प्रकृतीः प्रकृति pos=n,g=f,c=2,n=p
तदा तदा pos=i