Original

अष्टपञ्चाशतं रात्र्यः शयानस्याद्य मे गताः ।शरेषु निशिताग्रेषु यथा वर्षशतं तथा ॥ २७ ॥

Segmented

अष्ट-पञ्चाशतम् रात्र्यः शयानस्य अद्य मे गताः शरेषु निशित-अग्रेषु यथा वर्ष-शतम् तथा

Analysis

Word Lemma Parse
अष्ट अष्टन् pos=n,comp=y
पञ्चाशतम् पञ्चाशत pos=n,g=n,c=1,n=s
रात्र्यः रात्रि pos=n,g=f,c=1,n=p
शयानस्य शी pos=va,g=m,c=6,n=s,f=part
अद्य अद्य pos=i
मे मद् pos=n,g=,c=6,n=s
गताः गम् pos=va,g=f,c=1,n=p,f=part
शरेषु शर pos=n,g=m,c=7,n=p
निशित निशा pos=va,comp=y,f=part
अग्रेषु अग्र pos=n,g=m,c=7,n=p
यथा यथा pos=i
वर्ष वर्ष pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
तथा तथा pos=i