Original

ततश्चलवलिर्भीष्मः प्रगृह्य विपुलं भुजम् ।ओघमेघस्वनो वाग्मी काले वचनमब्रवीत् ॥ २५ ॥

Segmented

ततस् चल-वलि भीष्मः प्रगृह्य विपुलम् भुजम् ओघ-मेघ-स्वनः वाग्मी काले वचनम् अब्रवीत्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
चल चल pos=a,comp=y
वलि वलि pos=n,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
प्रगृह्य प्रग्रह् pos=vi
विपुलम् विपुल pos=a,g=m,c=2,n=s
भुजम् भुज pos=n,g=m,c=2,n=s
ओघ ओघ pos=n,comp=y
मेघ मेघ pos=n,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s
वाग्मी वाग्मिन् pos=a,g=m,c=1,n=s
काले काल pos=n,g=m,c=7,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan