Original

एवमुक्तस्तु गाङ्गेयः कुन्तीपुत्रेण धीमता ।ददर्श भारतान्सर्वान्स्थितान्संपरिवार्य तम् ॥ २४ ॥

Segmented

एवम् उक्तवान् तु गाङ्गेयः कुन्ती-पुत्रेण धीमता ददर्श भारतान् सर्वान् स्थितान् संपरिवार्य तम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
गाङ्गेयः गाङ्गेय pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
भारतान् भारत pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
स्थितान् स्था pos=va,g=m,c=2,n=p,f=part
संपरिवार्य संपरिवारय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s